तङ्ग् + णिच् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अततङ्गत् / अततङ्गद्
अततङ्गताम्
अततङ्गन्
मध्यम
अततङ्गः
अततङ्गतम्
अततङ्गत
उत्तम
अततङ्गम्
अततङ्गाव
अततङ्गाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अततङ्गत
अततङ्गेताम्
अततङ्गन्त
मध्यम
अततङ्गथाः
अततङ्गेथाम्
अततङ्गध्वम्
उत्तम
अततङ्गे
अततङ्गावहि
अततङ्गामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतङ्गि
अतङ्गिषाताम् / अतङ्गयिषाताम्
अतङ्गिषत / अतङ्गयिषत
मध्यम
अतङ्गिष्ठाः / अतङ्गयिष्ठाः
अतङ्गिषाथाम् / अतङ्गयिषाथाम्
अतङ्गिढ्वम् / अतङ्गयिढ्वम् / अतङ्गयिध्वम्
उत्तम
अतङ्गिषि / अतङ्गयिषि
अतङ्गिष्वहि / अतङ्गयिष्वहि
अतङ्गिष्महि / अतङ्गयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः