तङ्ग् + णिच् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तङ्गयाञ्चकार / तङ्गयांचकार / तङ्गयाम्बभूव / तङ्गयांबभूव / तङ्गयामास
तङ्गयाञ्चक्रतुः / तङ्गयांचक्रतुः / तङ्गयाम्बभूवतुः / तङ्गयांबभूवतुः / तङ्गयामासतुः
तङ्गयाञ्चक्रुः / तङ्गयांचक्रुः / तङ्गयाम्बभूवुः / तङ्गयांबभूवुः / तङ्गयामासुः
मध्यम
तङ्गयाञ्चकर्थ / तङ्गयांचकर्थ / तङ्गयाम्बभूविथ / तङ्गयांबभूविथ / तङ्गयामासिथ
तङ्गयाञ्चक्रथुः / तङ्गयांचक्रथुः / तङ्गयाम्बभूवथुः / तङ्गयांबभूवथुः / तङ्गयामासथुः
तङ्गयाञ्चक्र / तङ्गयांचक्र / तङ्गयाम्बभूव / तङ्गयांबभूव / तङ्गयामास
उत्तम
तङ्गयाञ्चकर / तङ्गयांचकर / तङ्गयाञ्चकार / तङ्गयांचकार / तङ्गयाम्बभूव / तङ्गयांबभूव / तङ्गयामास
तङ्गयाञ्चकृव / तङ्गयांचकृव / तङ्गयाम्बभूविव / तङ्गयांबभूविव / तङ्गयामासिव
तङ्गयाञ्चकृम / तङ्गयांचकृम / तङ्गयाम्बभूविम / तङ्गयांबभूविम / तङ्गयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तङ्गयाञ्चक्रे / तङ्गयांचक्रे / तङ्गयाम्बभूव / तङ्गयांबभूव / तङ्गयामास
तङ्गयाञ्चक्राते / तङ्गयांचक्राते / तङ्गयाम्बभूवतुः / तङ्गयांबभूवतुः / तङ्गयामासतुः
तङ्गयाञ्चक्रिरे / तङ्गयांचक्रिरे / तङ्गयाम्बभूवुः / तङ्गयांबभूवुः / तङ्गयामासुः
मध्यम
तङ्गयाञ्चकृषे / तङ्गयांचकृषे / तङ्गयाम्बभूविथ / तङ्गयांबभूविथ / तङ्गयामासिथ
तङ्गयाञ्चक्राथे / तङ्गयांचक्राथे / तङ्गयाम्बभूवथुः / तङ्गयांबभूवथुः / तङ्गयामासथुः
तङ्गयाञ्चकृढ्वे / तङ्गयांचकृढ्वे / तङ्गयाम्बभूव / तङ्गयांबभूव / तङ्गयामास
उत्तम
तङ्गयाञ्चक्रे / तङ्गयांचक्रे / तङ्गयाम्बभूव / तङ्गयांबभूव / तङ्गयामास
तङ्गयाञ्चकृवहे / तङ्गयांचकृवहे / तङ्गयाम्बभूविव / तङ्गयांबभूविव / तङ्गयामासिव
तङ्गयाञ्चकृमहे / तङ्गयांचकृमहे / तङ्गयाम्बभूविम / तङ्गयांबभूविम / तङ्गयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तङ्गयाञ्चक्रे / तङ्गयांचक्रे / तङ्गयाम्बभूवे / तङ्गयांबभूवे / तङ्गयामाहे
तङ्गयाञ्चक्राते / तङ्गयांचक्राते / तङ्गयाम्बभूवाते / तङ्गयांबभूवाते / तङ्गयामासाते
तङ्गयाञ्चक्रिरे / तङ्गयांचक्रिरे / तङ्गयाम्बभूविरे / तङ्गयांबभूविरे / तङ्गयामासिरे
मध्यम
तङ्गयाञ्चकृषे / तङ्गयांचकृषे / तङ्गयाम्बभूविषे / तङ्गयांबभूविषे / तङ्गयामासिषे
तङ्गयाञ्चक्राथे / तङ्गयांचक्राथे / तङ्गयाम्बभूवाथे / तङ्गयांबभूवाथे / तङ्गयामासाथे
तङ्गयाञ्चकृढ्वे / तङ्गयांचकृढ्वे / तङ्गयाम्बभूविध्वे / तङ्गयांबभूविध्वे / तङ्गयाम्बभूविढ्वे / तङ्गयांबभूविढ्वे / तङ्गयामासिध्वे
उत्तम
तङ्गयाञ्चक्रे / तङ्गयांचक्रे / तङ्गयाम्बभूवे / तङ्गयांबभूवे / तङ्गयामाहे
तङ्गयाञ्चकृवहे / तङ्गयांचकृवहे / तङ्गयाम्बभूविवहे / तङ्गयांबभूविवहे / तङ्गयामासिवहे
तङ्गयाञ्चकृमहे / तङ्गयांचकृमहे / तङ्गयाम्बभूविमहे / तङ्गयांबभूविमहे / तङ्गयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः