तङ्क् + यङ्लुक् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तातङ्काञ्चकार / तातङ्कांचकार / तातङ्काम्बभूव / तातङ्कांबभूव / तातङ्कामास
तातङ्काञ्चक्रतुः / तातङ्कांचक्रतुः / तातङ्काम्बभूवतुः / तातङ्कांबभूवतुः / तातङ्कामासतुः
तातङ्काञ्चक्रुः / तातङ्कांचक्रुः / तातङ्काम्बभूवुः / तातङ्कांबभूवुः / तातङ्कामासुः
मध्यम
तातङ्काञ्चकर्थ / तातङ्कांचकर्थ / तातङ्काम्बभूविथ / तातङ्कांबभूविथ / तातङ्कामासिथ
तातङ्काञ्चक्रथुः / तातङ्कांचक्रथुः / तातङ्काम्बभूवथुः / तातङ्कांबभूवथुः / तातङ्कामासथुः
तातङ्काञ्चक्र / तातङ्कांचक्र / तातङ्काम्बभूव / तातङ्कांबभूव / तातङ्कामास
उत्तम
तातङ्काञ्चकर / तातङ्कांचकर / तातङ्काञ्चकार / तातङ्कांचकार / तातङ्काम्बभूव / तातङ्कांबभूव / तातङ्कामास
तातङ्काञ्चकृव / तातङ्कांचकृव / तातङ्काम्बभूविव / तातङ्कांबभूविव / तातङ्कामासिव
तातङ्काञ्चकृम / तातङ्कांचकृम / तातङ्काम्बभूविम / तातङ्कांबभूविम / तातङ्कामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तातङ्काञ्चक्रे / तातङ्कांचक्रे / तातङ्काम्बभूवे / तातङ्कांबभूवे / तातङ्कामाहे
तातङ्काञ्चक्राते / तातङ्कांचक्राते / तातङ्काम्बभूवाते / तातङ्कांबभूवाते / तातङ्कामासाते
तातङ्काञ्चक्रिरे / तातङ्कांचक्रिरे / तातङ्काम्बभूविरे / तातङ्कांबभूविरे / तातङ्कामासिरे
मध्यम
तातङ्काञ्चकृषे / तातङ्कांचकृषे / तातङ्काम्बभूविषे / तातङ्कांबभूविषे / तातङ्कामासिषे
तातङ्काञ्चक्राथे / तातङ्कांचक्राथे / तातङ्काम्बभूवाथे / तातङ्कांबभूवाथे / तातङ्कामासाथे
तातङ्काञ्चकृढ्वे / तातङ्कांचकृढ्वे / तातङ्काम्बभूविध्वे / तातङ्कांबभूविध्वे / तातङ्काम्बभूविढ्वे / तातङ्कांबभूविढ्वे / तातङ्कामासिध्वे
उत्तम
तातङ्काञ्चक्रे / तातङ्कांचक्रे / तातङ्काम्बभूवे / तातङ्कांबभूवे / तातङ्कामाहे
तातङ्काञ्चकृवहे / तातङ्कांचकृवहे / तातङ्काम्बभूविवहे / तातङ्कांबभूविवहे / तातङ्कामासिवहे
तातङ्काञ्चकृमहे / तातङ्कांचकृमहे / तातङ्काम्बभूविमहे / तातङ्कांबभूविमहे / तातङ्कामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः