तक् + यङ् + णिच् + सन् + णिच् धातुरूपाणि - तकँ हसने - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तातक्ययिष्यात् / तातक्ययिष्याद्
तातक्ययिष्यास्ताम्
तातक्ययिष्यासुः
मध्यम
तातक्ययिष्याः
तातक्ययिष्यास्तम्
तातक्ययिष्यास्त
उत्तम
तातक्ययिष्यासम्
तातक्ययिष्यास्व
तातक्ययिष्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तातक्ययिषयिषीष्ट
तातक्ययिषयिषीयास्ताम्
तातक्ययिषयिषीरन्
मध्यम
तातक्ययिषयिषीष्ठाः
तातक्ययिषयिषीयास्थाम्
तातक्ययिषयिषीढ्वम् / तातक्ययिषयिषीध्वम्
उत्तम
तातक्ययिषयिषीय
तातक्ययिषयिषीवहि
तातक्ययिषयिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तातक्ययिषिषीष्ट / तातक्ययिषयिषीष्ट
तातक्ययिषिषीयास्ताम् / तातक्ययिषयिषीयास्ताम्
तातक्ययिषिषीरन् / तातक्ययिषयिषीरन्
मध्यम
तातक्ययिषिषीष्ठाः / तातक्ययिषयिषीष्ठाः
तातक्ययिषिषीयास्थाम् / तातक्ययिषयिषीयास्थाम्
तातक्ययिषिषीध्वम् / तातक्ययिषयिषीढ्वम् / तातक्ययिषयिषीध्वम्
उत्तम
तातक्ययिषिषीय / तातक्ययिषयिषीय
तातक्ययिषिषीवहि / तातक्ययिषयिषीवहि
तातक्ययिषिषीमहि / तातक्ययिषयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः