तक् + णिच् धातुरूपाणि - तकँ हसने - भ्वादिः - लिट् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
ताकयाञ्चकार / ताकयांचकार / ताकयाम्बभूव / ताकयांबभूव / ताकयामास
ताकयाञ्चक्रतुः / ताकयांचक्रतुः / ताकयाम्बभूवतुः / ताकयांबभूवतुः / ताकयामासतुः
ताकयाञ्चक्रुः / ताकयांचक्रुः / ताकयाम्बभूवुः / ताकयांबभूवुः / ताकयामासुः
मध्यम
ताकयाञ्चकर्थ / ताकयांचकर्थ / ताकयाम्बभूविथ / ताकयांबभूविथ / ताकयामासिथ
ताकयाञ्चक्रथुः / ताकयांचक्रथुः / ताकयाम्बभूवथुः / ताकयांबभूवथुः / ताकयामासथुः
ताकयाञ्चक्र / ताकयांचक्र / ताकयाम्बभूव / ताकयांबभूव / ताकयामास
उत्तम
ताकयाञ्चकर / ताकयांचकर / ताकयाञ्चकार / ताकयांचकार / ताकयाम्बभूव / ताकयांबभूव / ताकयामास
ताकयाञ्चकृव / ताकयांचकृव / ताकयाम्बभूविव / ताकयांबभूविव / ताकयामासिव
ताकयाञ्चकृम / ताकयांचकृम / ताकयाम्बभूविम / ताकयांबभूविम / ताकयामासिम
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
ताकयाञ्चक्रे / ताकयांचक्रे / ताकयाम्बभूव / ताकयांबभूव / ताकयामास
ताकयाञ्चक्राते / ताकयांचक्राते / ताकयाम्बभूवतुः / ताकयांबभूवतुः / ताकयामासतुः
ताकयाञ्चक्रिरे / ताकयांचक्रिरे / ताकयाम्बभूवुः / ताकयांबभूवुः / ताकयामासुः
मध्यम
ताकयाञ्चकृषे / ताकयांचकृषे / ताकयाम्बभूविथ / ताकयांबभूविथ / ताकयामासिथ
ताकयाञ्चक्राथे / ताकयांचक्राथे / ताकयाम्बभूवथुः / ताकयांबभूवथुः / ताकयामासथुः
ताकयाञ्चकृढ्वे / ताकयांचकृढ्वे / ताकयाम्बभूव / ताकयांबभूव / ताकयामास
उत्तम
ताकयाञ्चक्रे / ताकयांचक्रे / ताकयाम्बभूव / ताकयांबभूव / ताकयामास
ताकयाञ्चकृवहे / ताकयांचकृवहे / ताकयाम्बभूविव / ताकयांबभूविव / ताकयामासिव
ताकयाञ्चकृमहे / ताकयांचकृमहे / ताकयाम्बभूविम / ताकयांबभूविम / ताकयामासिम
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
ताकयाञ्चक्रे / ताकयांचक्रे / ताकयाम्बभूवे / ताकयांबभूवे / ताकयामाहे
ताकयाञ्चक्राते / ताकयांचक्राते / ताकयाम्बभूवाते / ताकयांबभूवाते / ताकयामासाते
ताकयाञ्चक्रिरे / ताकयांचक्रिरे / ताकयाम्बभूविरे / ताकयांबभूविरे / ताकयामासिरे
मध्यम
ताकयाञ्चकृषे / ताकयांचकृषे / ताकयाम्बभूविषे / ताकयांबभूविषे / ताकयामासिषे
ताकयाञ्चक्राथे / ताकयांचक्राथे / ताकयाम्बभूवाथे / ताकयांबभूवाथे / ताकयामासाथे
ताकयाञ्चकृढ्वे / ताकयांचकृढ्वे / ताकयाम्बभूविध्वे / ताकयांबभूविध्वे / ताकयाम्बभूविढ्वे / ताकयांबभूविढ्वे / ताकयामासिध्वे
उत्तम
ताकयाञ्चक्रे / ताकयांचक्रे / ताकयाम्बभूवे / ताकयांबभूवे / ताकयामाहे
ताकयाञ्चकृवहे / ताकयांचकृवहे / ताकयाम्बभूविवहे / ताकयांबभूविवहे / ताकयामासिवहे
ताकयाञ्चकृमहे / ताकयांचकृमहे / ताकयाम्बभूविमहे / ताकयांबभूविमहे / ताकयामासिमहे
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः