तक्ष् धातुरूपाणि - लृट् लकारः

तक्षूँ तनूकरणे - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तक्षिष्यति / तक्ष्यति
तक्षिष्यतः / तक्ष्यतः
तक्षिष्यन्ति / तक्ष्यन्ति
मध्यम
तक्षिष्यसि / तक्ष्यसि
तक्षिष्यथः / तक्ष्यथः
तक्षिष्यथ / तक्ष्यथ
उत्तम
तक्षिष्यामि / तक्ष्यामि
तक्षिष्यावः / तक्ष्यावः
तक्षिष्यामः / तक्ष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तक्षिष्यते / तक्ष्यते
तक्षिष्येते / तक्ष्येते
तक्षिष्यन्ते / तक्ष्यन्ते
मध्यम
तक्षिष्यसे / तक्ष्यसे
तक्षिष्येथे / तक्ष्येथे
तक्षिष्यध्वे / तक्ष्यध्वे
उत्तम
तक्षिष्ये / तक्ष्ये
तक्षिष्यावहे / तक्ष्यावहे
तक्षिष्यामहे / तक्ष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः