तक्ष् धातुरूपाणि - लुङ् लकारः

तक्षूँ तनूकरणे - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अतक्षीत् / अतक्षीद् / अताक्षीत् / अताक्षीद्
अतक्षिष्टाम् / अताष्टाम्
अतक्षिषुः / अताक्षुः
मध्यम
अतक्षीः / अताक्षीः
अतक्षिष्टम् / अताष्टम्
अतक्षिष्ट / अताष्ट
उत्तम
अतक्षिषम् / अताक्षम्
अतक्षिष्व / अताक्ष्व
अतक्षिष्म / अताक्ष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतक्षि
अतक्षिषाताम् / अतक्षाताम्
अतक्षिषत / अतक्षत
मध्यम
अतक्षिष्ठाः / अतष्ठाः
अतक्षिषाथाम् / अतक्षाथाम्
अतक्षिढ्वम् / अतड्ढ्वम्
उत्तम
अतक्षिषि / अतक्षि
अतक्षिष्वहि / अतक्ष्वहि
अतक्षिष्महि / अतक्ष्महि
 


सनादि प्रत्ययाः

उपसर्गाः