तक्ष् धातुरूपाणि - लिट् लकारः

तक्षूँ तनूकरणे - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ततक्ष
ततक्षतुः
ततक्षुः
मध्यम
ततक्षिथ / ततष्ठ
ततक्षथुः
ततक्ष
उत्तम
ततक्ष
ततक्षिव / ततक्ष्व
ततक्षिम / ततक्ष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ततक्षे
ततक्षाते
ततक्षिरे
मध्यम
ततक्षिषे / ततक्षे
ततक्षाथे
ततक्षिध्वे / ततड्ढ्वे
उत्तम
ततक्षे
ततक्षिवहे / ततक्ष्वहे
ततक्षिमहे / ततक्ष्महे
 


सनादि प्रत्ययाः

उपसर्गाः