टिक् + सन् धातुरूपाणि - टिकृँ गत्यर्थः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
टिटिकिषताम् / टिटेकिषताम्
टिटिकिषेताम् / टिटेकिषेताम्
टिटिकिषन्ताम् / टिटेकिषन्ताम्
मध्यम
टिटिकिषस्व / टिटेकिषस्व
टिटिकिषेथाम् / टिटेकिषेथाम्
टिटिकिषध्वम् / टिटेकिषध्वम्
उत्तम
टिटिकिषै / टिटेकिषै
टिटिकिषावहै / टिटेकिषावहै
टिटिकिषामहै / टिटेकिषामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
टिटिकिष्यताम् / टिटेकिष्यताम्
टिटिकिष्येताम् / टिटेकिष्येताम्
टिटिकिष्यन्ताम् / टिटेकिष्यन्ताम्
मध्यम
टिटिकिष्यस्व / टिटेकिष्यस्व
टिटिकिष्येथाम् / टिटेकिष्येथाम्
टिटिकिष्यध्वम् / टिटेकिष्यध्वम्
उत्तम
टिटिकिष्यै / टिटेकिष्यै
टिटिकिष्यावहै / टिटेकिष्यावहै
टिटिकिष्यामहै / टिटेकिष्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः