टिक् + सन् धातुरूपाणि - टिकृँ गत्यर्थः - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
टिटिकिषिष्यते / टिटेकिषिष्यते
टिटिकिषिष्येते / टिटेकिषिष्येते
टिटिकिषिष्यन्ते / टिटेकिषिष्यन्ते
मध्यम
टिटिकिषिष्यसे / टिटेकिषिष्यसे
टिटिकिषिष्येथे / टिटेकिषिष्येथे
टिटिकिषिष्यध्वे / टिटेकिषिष्यध्वे
उत्तम
टिटिकिषिष्ये / टिटेकिषिष्ये
टिटिकिषिष्यावहे / टिटेकिषिष्यावहे
टिटिकिषिष्यामहे / टिटेकिषिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
टिटिकिषिष्यते / टिटेकिषिष्यते
टिटिकिषिष्येते / टिटेकिषिष्येते
टिटिकिषिष्यन्ते / टिटेकिषिष्यन्ते
मध्यम
टिटिकिषिष्यसे / टिटेकिषिष्यसे
टिटिकिषिष्येथे / टिटेकिषिष्येथे
टिटिकिषिष्यध्वे / टिटेकिषिष्यध्वे
उत्तम
टिटिकिषिष्ये / टिटेकिषिष्ये
टिटिकिषिष्यावहे / टिटेकिषिष्यावहे
टिटिकिषिष्यामहे / टिटेकिषिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः