टिक् + सन् धातुरूपाणि - टिकृँ गत्यर्थः - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
टिटिकिषिता / टिटेकिषिता
टिटिकिषितारौ / टिटेकिषितारौ
टिटिकिषितारः / टिटेकिषितारः
मध्यम
टिटिकिषितासे / टिटेकिषितासे
टिटिकिषितासाथे / टिटेकिषितासाथे
टिटिकिषिताध्वे / टिटेकिषिताध्वे
उत्तम
टिटिकिषिताहे / टिटेकिषिताहे
टिटिकिषितास्वहे / टिटेकिषितास्वहे
टिटिकिषितास्महे / टिटेकिषितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
टिटिकिषिता / टिटेकिषिता
टिटिकिषितारौ / टिटेकिषितारौ
टिटिकिषितारः / टिटेकिषितारः
मध्यम
टिटिकिषितासे / टिटेकिषितासे
टिटिकिषितासाथे / टिटेकिषितासाथे
टिटिकिषिताध्वे / टिटेकिषिताध्वे
उत्तम
टिटिकिषिताहे / टिटेकिषिताहे
टिटिकिषितास्वहे / टिटेकिषितास्वहे
टिटिकिषितास्महे / टिटेकिषितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः