टिक् + सन् धातुरूपाणि - टिकृँ गत्यर्थः - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
टिटिकिषते / टिटेकिषते
टिटिकिषेते / टिटेकिषेते
टिटिकिषन्ते / टिटेकिषन्ते
मध्यम
टिटिकिषसे / टिटेकिषसे
टिटिकिषेथे / टिटेकिषेथे
टिटिकिषध्वे / टिटेकिषध्वे
उत्तम
टिटिकिषे / टिटेकिषे
टिटिकिषावहे / टिटेकिषावहे
टिटिकिषामहे / टिटेकिषामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
टिटिकिष्यते / टिटेकिष्यते
टिटिकिष्येते / टिटेकिष्येते
टिटिकिष्यन्ते / टिटेकिष्यन्ते
मध्यम
टिटिकिष्यसे / टिटेकिष्यसे
टिटिकिष्येथे / टिटेकिष्येथे
टिटिकिष्यध्वे / टिटेकिष्यध्वे
उत्तम
टिटिकिष्ये / टिटेकिष्ये
टिटिकिष्यावहे / टिटेकिष्यावहे
टिटिकिष्यामहे / टिटेकिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः