टिक् + सन् धातुरूपाणि - टिकृँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अटिटिकिषत / अटिटेकिषत
अटिटिकिषेताम् / अटिटेकिषेताम्
अटिटिकिषन्त / अटिटेकिषन्त
मध्यम
अटिटिकिषथाः / अटिटेकिषथाः
अटिटिकिषेथाम् / अटिटेकिषेथाम्
अटिटिकिषध्वम् / अटिटेकिषध्वम्
उत्तम
अटिटिकिषे / अटिटेकिषे
अटिटिकिषावहि / अटिटेकिषावहि
अटिटिकिषामहि / अटिटेकिषामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अटिटिकिष्यत / अटिटेकिष्यत
अटिटिकिष्येताम् / अटिटेकिष्येताम्
अटिटिकिष्यन्त / अटिटेकिष्यन्त
मध्यम
अटिटिकिष्यथाः / अटिटेकिष्यथाः
अटिटिकिष्येथाम् / अटिटेकिष्येथाम्
अटिटिकिष्यध्वम् / अटिटेकिष्यध्वम्
उत्तम
अटिटिकिष्ये / अटिटेकिष्ये
अटिटिकिष्यावहि / अटिटेकिष्यावहि
अटिटिकिष्यामहि / अटिटेकिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः