टिक् + सन् धातुरूपाणि - टिकृँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
टिटिकिषिषीष्ट / टिटेकिषिषीष्ट
टिटिकिषिषीयास्ताम् / टिटेकिषिषीयास्ताम्
टिटिकिषिषीरन् / टिटेकिषिषीरन्
मध्यम
टिटिकिषिषीष्ठाः / टिटेकिषिषीष्ठाः
टिटिकिषिषीयास्थाम् / टिटेकिषिषीयास्थाम्
टिटिकिषिषीध्वम् / टिटेकिषिषीध्वम्
उत्तम
टिटिकिषिषीय / टिटेकिषिषीय
टिटिकिषिषीवहि / टिटेकिषिषीवहि
टिटिकिषिषीमहि / टिटेकिषिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
टिटिकिषिषीष्ट / टिटेकिषिषीष्ट
टिटिकिषिषीयास्ताम् / टिटेकिषिषीयास्ताम्
टिटिकिषिषीरन् / टिटेकिषिषीरन्
मध्यम
टिटिकिषिषीष्ठाः / टिटेकिषिषीष्ठाः
टिटिकिषिषीयास्थाम् / टिटेकिषिषीयास्थाम्
टिटिकिषिषीध्वम् / टिटेकिषिषीध्वम्
उत्तम
टिटिकिषिषीय / टिटेकिषिषीय
टिटिकिषिषीवहि / टिटेकिषिषीवहि
टिटिकिषिषीमहि / टिटेकिषिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः