टल् धातुरूपाणि - टलँ वैकल्ये - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
टलतात् / टलताद् / टलतु
टलताम्
टलन्तु
मध्यम
टलतात् / टलताद् / टल
टलतम्
टलत
उत्तम
टलानि
टलाव
टलाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
टल्यताम्
टल्येताम्
टल्यन्ताम्
मध्यम
टल्यस्व
टल्येथाम्
टल्यध्वम्
उत्तम
टल्यै
टल्यावहै
टल्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः