टल् धातुरूपाणि - टलँ वैकल्ये - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अटलिष्यत् / अटलिष्यद्
अटलिष्यताम्
अटलिष्यन्
मध्यम
अटलिष्यः
अटलिष्यतम्
अटलिष्यत
उत्तम
अटलिष्यम्
अटलिष्याव
अटलिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अटलिष्यत
अटलिष्येताम्
अटलिष्यन्त
मध्यम
अटलिष्यथाः
अटलिष्येथाम्
अटलिष्यध्वम्
उत्तम
अटलिष्ये
अटलिष्यावहि
अटलिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः