झॄ धातुरूपाणि - झॄष् वयोहानौ - दिवादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
झीर्यात् / झीर्याद्
झीर्यास्ताम्
झीर्यासुः
मध्यम
झीर्याः
झीर्यास्तम्
झीर्यास्त
उत्तम
झीर्यासम्
झीर्यास्व
झीर्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
झारिषीष्ट / झरिषीष्ट / झीर्षीष्ट
झारिषीयास्ताम् / झरिषीयास्ताम् / झीर्षीयास्ताम्
झारिषीरन् / झरिषीरन् / झीर्षीरन्
मध्यम
झारिषीष्ठाः / झरिषीष्ठाः / झीर्षीष्ठाः
झारिषीयास्थाम् / झरिषीयास्थाम् / झीर्षीयास्थाम्
झारिषीढ्वम् / झारिषीध्वम् / झरिषीढ्वम् / झरिषीध्वम् / झीर्षीढ्वम्
उत्तम
झारिषीय / झरिषीय / झीर्षीय
झारिषीवहि / झरिषीवहि / झीर्षीवहि
झारिषीमहि / झरिषीमहि / झीर्षीमहि
 


सनादि प्रत्ययाः

उपसर्गाः