झॄ धातुरूपाणि - झॄ वयोहानौ इत्येके - क्र्यादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
झरीष्यति / झरिष्यति
झरीष्यतः / झरिष्यतः
झरीष्यन्ति / झरिष्यन्ति
मध्यम
झरीष्यसि / झरिष्यसि
झरीष्यथः / झरिष्यथः
झरीष्यथ / झरिष्यथ
उत्तम
झरीष्यामि / झरिष्यामि
झरीष्यावः / झरिष्यावः
झरीष्यामः / झरिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
झारिष्यते / झरीष्यते / झरिष्यते
झारिष्येते / झरीष्येते / झरिष्येते
झारिष्यन्ते / झरीष्यन्ते / झरिष्यन्ते
मध्यम
झारिष्यसे / झरीष्यसे / झरिष्यसे
झारिष्येथे / झरीष्येथे / झरिष्येथे
झारिष्यध्वे / झरीष्यध्वे / झरिष्यध्वे
उत्तम
झारिष्ये / झरीष्ये / झरिष्ये
झारिष्यावहे / झरीष्यावहे / झरिष्यावहे
झारिष्यामहे / झरीष्यामहे / झरिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः