झॄ धातुरूपाणि - झॄ वयोहानौ इत्येके - क्र्यादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अझरीष्यत् / अझरीष्यद् / अझरिष्यत् / अझरिष्यद्
अझरीष्यताम् / अझरिष्यताम्
अझरीष्यन् / अझरिष्यन्
मध्यम
अझरीष्यः / अझरिष्यः
अझरीष्यतम् / अझरिष्यतम्
अझरीष्यत / अझरिष्यत
उत्तम
अझरीष्यम् / अझरिष्यम्
अझरीष्याव / अझरिष्याव
अझरीष्याम / अझरिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अझारिष्यत / अझरीष्यत / अझरिष्यत
अझारिष्येताम् / अझरीष्येताम् / अझरिष्येताम्
अझारिष्यन्त / अझरीष्यन्त / अझरिष्यन्त
मध्यम
अझारिष्यथाः / अझरीष्यथाः / अझरिष्यथाः
अझारिष्येथाम् / अझरीष्येथाम् / अझरिष्येथाम्
अझारिष्यध्वम् / अझरीष्यध्वम् / अझरिष्यध्वम्
उत्तम
अझारिष्ये / अझरीष्ये / अझरिष्ये
अझारिष्यावहि / अझरीष्यावहि / अझरिष्यावहि
अझारिष्यामहि / अझरीष्यामहि / अझरिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः