झॄ धातुरूपाणि - झॄ वयोहानौ इत्येके - क्र्यादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
झरीता / झरिता
झरीतारौ / झरितारौ
झरीतारः / झरितारः
मध्यम
झरीतासि / झरितासि
झरीतास्थः / झरितास्थः
झरीतास्थ / झरितास्थ
उत्तम
झरीतास्मि / झरितास्मि
झरीतास्वः / झरितास्वः
झरीतास्मः / झरितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
झारिता / झरीता / झरिता
झारितारौ / झरीतारौ / झरितारौ
झारितारः / झरीतारः / झरितारः
मध्यम
झारितासे / झरीतासे / झरितासे
झारितासाथे / झरीतासाथे / झरितासाथे
झारिताध्वे / झरीताध्वे / झरिताध्वे
उत्तम
झारिताहे / झरीताहे / झरिताहे
झारितास्वहे / झरीतास्वहे / झरितास्वहे
झारितास्महे / झरीतास्महे / झरितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः