झॄ धातुरूपाणि - झॄ वयोहानौ इत्येके - क्र्यादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अझारीत् / अझारीद्
अझारिष्टाम्
अझारिषुः
मध्यम
अझारीः
अझारिष्टम्
अझारिष्ट
उत्तम
अझारिषम्
अझारिष्व
अझारिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अझारि
अझारिषाताम् / अझरीषाताम् / अझरिषाताम् / अझीर्षाताम्
अझारिषत / अझरीषत / अझरिषत / अझीर्षत
मध्यम
अझारिष्ठाः / अझरीष्ठाः / अझरिष्ठाः / अझीर्ष्ठाः
अझारिषाथाम् / अझरीषाथाम् / अझरिषाथाम् / अझीर्षाथाम्
अझारिढ्वम् / अझारिध्वम् / अझरीढ्वम् / अझरीध्वम् / अझरिढ्वम् / अझरिध्वम् / अझिर्ढ्वम्
उत्तम
अझारिषि / अझरीषि / अझरिषि / अझीर्षि
अझारिष्वहि / अझरीष्वहि / अझरिष्वहि / अझीर्ष्वहि
अझारिष्महि / अझरीष्महि / अझरिष्महि / अझीर्ष्महि
 


सनादि प्रत्ययाः

उपसर्गाः