ज्वल् धातुरूपाणि - लोट् लकारः

ज्वलँ दीप्तौ मित् अनुपसर्गाद्वा १९४१ - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ज्वलतात् / ज्वलताद् / ज्वलतु
ज्वलताम्
ज्वलन्तु
मध्यम
ज्वलतात् / ज्वलताद् / ज्वल
ज्वलतम्
ज्वलत
उत्तम
ज्वलानि
ज्वलाव
ज्वलाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ज्वल्यताम्
ज्वल्येताम्
ज्वल्यन्ताम्
मध्यम
ज्वल्यस्व
ज्वल्येथाम्
ज्वल्यध्वम्
उत्तम
ज्वल्यै
ज्वल्यावहै
ज्वल्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः