ज्वल् धातुरूपाणि - लिट् लकारः

ज्वलँ दीप्तौ मित् अनुपसर्गाद्वा १९४१ - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
जज्वाल
जज्वलतुः
जज्वलुः
मध्यम
जज्वलिथ
जज्वलथुः
जज्वल
उत्तम
जज्वल / जज्वाल
जज्वलिव
जज्वलिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जज्वले
जज्वलाते
जज्वलिरे
मध्यम
जज्वलिषे
जज्वलाथे
जज्वलिढ्वे / जज्वलिध्वे
उत्तम
जज्वले
जज्वलिवहे
जज्वलिमहे
 


सनादि प्रत्ययाः

उपसर्गाः