ज्वल् धातुरूपाणि - लङ् लकारः

ज्वलँ दीप्तौ मित् अनुपसर्गाद्वा १९४१ - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अज्वलत् / अज्वलद्
अज्वलताम्
अज्वलन्
मध्यम
अज्वलः
अज्वलतम्
अज्वलत
उत्तम
अज्वलम्
अज्वलाव
अज्वलाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अज्वल्यत
अज्वल्येताम्
अज्वल्यन्त
मध्यम
अज्वल्यथाः
अज्वल्येथाम्
अज्वल्यध्वम्
उत्तम
अज्वल्ये
अज्वल्यावहि
अज्वल्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः