ज्युत् + सन् धातुरूपाणि - ज्युतिँर् भासने - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अजुज्युतिषत् / अजुज्युतिषद् / अजुज्योतिषत् / अजुज्योतिषद्
अजुज्युतिषताम् / अजुज्योतिषताम्
अजुज्युतिषन् / अजुज्योतिषन्
मध्यम
अजुज्युतिषः / अजुज्योतिषः
अजुज्युतिषतम् / अजुज्योतिषतम्
अजुज्युतिषत / अजुज्योतिषत
उत्तम
अजुज्युतिषम् / अजुज्योतिषम्
अजुज्युतिषाव / अजुज्योतिषाव
अजुज्युतिषाम / अजुज्योतिषाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अजुज्युतिष्यत / अजुज्योतिष्यत
अजुज्युतिष्येताम् / अजुज्योतिष्येताम्
अजुज्युतिष्यन्त / अजुज्योतिष्यन्त
मध्यम
अजुज्युतिष्यथाः / अजुज्योतिष्यथाः
अजुज्युतिष्येथाम् / अजुज्योतिष्येथाम्
अजुज्युतिष्यध्वम् / अजुज्योतिष्यध्वम्
उत्तम
अजुज्युतिष्ये / अजुज्योतिष्ये
अजुज्युतिष्यावहि / अजुज्योतिष्यावहि
अजुज्युतिष्यामहि / अजुज्योतिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः