ज्ञा धातुरूपाणि - ज्ञा नियोगे - चुरादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ज्ञपयतात् / ज्ञपयताद् / ज्ञपयतु / ज्ञापयतात् / ज्ञापयताद् / ज्ञापयतु
ज्ञपयताम् / ज्ञापयताम्
ज्ञपयन्तु / ज्ञापयन्तु
मध्यम
ज्ञपयतात् / ज्ञपयताद् / ज्ञपय / ज्ञापयतात् / ज्ञापयताद् / ज्ञापय
ज्ञपयतम् / ज्ञापयतम्
ज्ञपयत / ज्ञापयत
उत्तम
ज्ञपयानि / ज्ञापयानि
ज्ञपयाव / ज्ञापयाव
ज्ञपयाम / ज्ञापयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ज्ञपयताम् / ज्ञापयताम्
ज्ञपयेताम् / ज्ञापयेताम्
ज्ञपयन्ताम् / ज्ञापयन्ताम्
मध्यम
ज्ञपयस्व / ज्ञापयस्व
ज्ञपयेथाम् / ज्ञापयेथाम्
ज्ञपयध्वम् / ज्ञापयध्वम्
उत्तम
ज्ञपयै / ज्ञापयै
ज्ञपयावहै / ज्ञापयावहै
ज्ञपयामहै / ज्ञापयामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ज्ञप्यताम् / ज्ञाप्यताम्
ज्ञप्येताम् / ज्ञाप्येताम्
ज्ञप्यन्ताम् / ज्ञाप्यन्ताम्
मध्यम
ज्ञप्यस्व / ज्ञाप्यस्व
ज्ञप्येथाम् / ज्ञाप्येथाम्
ज्ञप्यध्वम् / ज्ञाप्यध्वम्
उत्तम
ज्ञप्यै / ज्ञाप्यै
ज्ञप्यावहै / ज्ञाप्यावहै
ज्ञप्यामहै / ज्ञाप्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः