ज्ञा धातुरूपाणि - ज्ञा नियोगे - चुरादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ज्ञपयति / ज्ञापयति
ज्ञपयतः / ज्ञापयतः
ज्ञपयन्ति / ज्ञापयन्ति
मध्यम
ज्ञपयसि / ज्ञापयसि
ज्ञपयथः / ज्ञापयथः
ज्ञपयथ / ज्ञापयथ
उत्तम
ज्ञपयामि / ज्ञापयामि
ज्ञपयावः / ज्ञापयावः
ज्ञपयामः / ज्ञापयामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ज्ञपयते / ज्ञापयते
ज्ञपयेते / ज्ञापयेते
ज्ञपयन्ते / ज्ञापयन्ते
मध्यम
ज्ञपयसे / ज्ञापयसे
ज्ञपयेथे / ज्ञापयेथे
ज्ञपयध्वे / ज्ञापयध्वे
उत्तम
ज्ञपये / ज्ञापये
ज्ञपयावहे / ज्ञापयावहे
ज्ञपयामहे / ज्ञापयामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ज्ञप्यते / ज्ञाप्यते
ज्ञप्येते / ज्ञाप्येते
ज्ञप्यन्ते / ज्ञाप्यन्ते
मध्यम
ज्ञप्यसे / ज्ञाप्यसे
ज्ञप्येथे / ज्ञाप्येथे
ज्ञप्यध्वे / ज्ञाप्यध्वे
उत्तम
ज्ञप्ये / ज्ञाप्ये
ज्ञप्यावहे / ज्ञाप्यावहे
ज्ञप्यामहे / ज्ञाप्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः