ज्ञा धातुरूपाणि - ज्ञा नियोगे - चुरादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अज्ञपयत् / अज्ञपयद् / अज्ञापयत् / अज्ञापयद्
अज्ञपयताम् / अज्ञापयताम्
अज्ञपयन् / अज्ञापयन्
मध्यम
अज्ञपयः / अज्ञापयः
अज्ञपयतम् / अज्ञापयतम्
अज्ञपयत / अज्ञापयत
उत्तम
अज्ञपयम् / अज्ञापयम्
अज्ञपयाव / अज्ञापयाव
अज्ञपयाम / अज्ञापयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अज्ञपयत / अज्ञापयत
अज्ञपयेताम् / अज्ञापयेताम्
अज्ञपयन्त / अज्ञापयन्त
मध्यम
अज्ञपयथाः / अज्ञापयथाः
अज्ञपयेथाम् / अज्ञापयेथाम्
अज्ञपयध्वम् / अज्ञापयध्वम्
उत्तम
अज्ञपये / अज्ञापये
अज्ञपयावहि / अज्ञापयावहि
अज्ञपयामहि / अज्ञापयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अज्ञप्यत / अज्ञाप्यत
अज्ञप्येताम् / अज्ञाप्येताम्
अज्ञप्यन्त / अज्ञाप्यन्त
मध्यम
अज्ञप्यथाः / अज्ञाप्यथाः
अज्ञप्येथाम् / अज्ञाप्येथाम्
अज्ञप्यध्वम् / अज्ञाप्यध्वम्
उत्तम
अज्ञप्ये / अज्ञाप्ये
अज्ञप्यावहि / अज्ञाप्यावहि
अज्ञप्यामहि / अज्ञाप्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः