जुत् + सन् धातुरूपाणि - जुतृँ भासणे - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जुजुतिषेत / जुजोतिषेत
जुजुतिषेयाताम् / जुजोतिषेयाताम्
जुजुतिषेरन् / जुजोतिषेरन्
मध्यम
जुजुतिषेथाः / जुजोतिषेथाः
जुजुतिषेयाथाम् / जुजोतिषेयाथाम्
जुजुतिषेध्वम् / जुजोतिषेध्वम्
उत्तम
जुजुतिषेय / जुजोतिषेय
जुजुतिषेवहि / जुजोतिषेवहि
जुजुतिषेमहि / जुजोतिषेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जुजुतिष्येत / जुजोतिष्येत
जुजुतिष्येयाताम् / जुजोतिष्येयाताम्
जुजुतिष्येरन् / जुजोतिष्येरन्
मध्यम
जुजुतिष्येथाः / जुजोतिष्येथाः
जुजुतिष्येयाथाम् / जुजोतिष्येयाथाम्
जुजुतिष्येध्वम् / जुजोतिष्येध्वम्
उत्तम
जुजुतिष्येय / जुजोतिष्येय
जुजुतिष्येवहि / जुजोतिष्येवहि
जुजुतिष्येमहि / जुजोतिष्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः