जुत् + सन् धातुरूपाणि - जुतृँ भासणे - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जुजुतिषताम् / जुजोतिषताम्
जुजुतिषेताम् / जुजोतिषेताम्
जुजुतिषन्ताम् / जुजोतिषन्ताम्
मध्यम
जुजुतिषस्व / जुजोतिषस्व
जुजुतिषेथाम् / जुजोतिषेथाम्
जुजुतिषध्वम् / जुजोतिषध्वम्
उत्तम
जुजुतिषै / जुजोतिषै
जुजुतिषावहै / जुजोतिषावहै
जुजुतिषामहै / जुजोतिषामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जुजुतिष्यताम् / जुजोतिष्यताम्
जुजुतिष्येताम् / जुजोतिष्येताम्
जुजुतिष्यन्ताम् / जुजोतिष्यन्ताम्
मध्यम
जुजुतिष्यस्व / जुजोतिष्यस्व
जुजुतिष्येथाम् / जुजोतिष्येथाम्
जुजुतिष्यध्वम् / जुजोतिष्यध्वम्
उत्तम
जुजुतिष्यै / जुजोतिष्यै
जुजुतिष्यावहै / जुजोतिष्यावहै
जुजुतिष्यामहै / जुजोतिष्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः