जुत् + सन् धातुरूपाणि - जुतृँ भासणे - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जुजुतिषिष्यते / जुजोतिषिष्यते
जुजुतिषिष्येते / जुजोतिषिष्येते
जुजुतिषिष्यन्ते / जुजोतिषिष्यन्ते
मध्यम
जुजुतिषिष्यसे / जुजोतिषिष्यसे
जुजुतिषिष्येथे / जुजोतिषिष्येथे
जुजुतिषिष्यध्वे / जुजोतिषिष्यध्वे
उत्तम
जुजुतिषिष्ये / जुजोतिषिष्ये
जुजुतिषिष्यावहे / जुजोतिषिष्यावहे
जुजुतिषिष्यामहे / जुजोतिषिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जुजुतिषिष्यते / जुजोतिषिष्यते
जुजुतिषिष्येते / जुजोतिषिष्येते
जुजुतिषिष्यन्ते / जुजोतिषिष्यन्ते
मध्यम
जुजुतिषिष्यसे / जुजोतिषिष्यसे
जुजुतिषिष्येथे / जुजोतिषिष्येथे
जुजुतिषिष्यध्वे / जुजोतिषिष्यध्वे
उत्तम
जुजुतिषिष्ये / जुजोतिषिष्ये
जुजुतिषिष्यावहे / जुजोतिषिष्यावहे
जुजुतिषिष्यामहे / जुजोतिषिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः