जुत् + सन् धातुरूपाणि - जुतृँ भासणे - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जुजुतिषिता / जुजोतिषिता
जुजुतिषितारौ / जुजोतिषितारौ
जुजुतिषितारः / जुजोतिषितारः
मध्यम
जुजुतिषितासे / जुजोतिषितासे
जुजुतिषितासाथे / जुजोतिषितासाथे
जुजुतिषिताध्वे / जुजोतिषिताध्वे
उत्तम
जुजुतिषिताहे / जुजोतिषिताहे
जुजुतिषितास्वहे / जुजोतिषितास्वहे
जुजुतिषितास्महे / जुजोतिषितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जुजुतिषिता / जुजोतिषिता
जुजुतिषितारौ / जुजोतिषितारौ
जुजुतिषितारः / जुजोतिषितारः
मध्यम
जुजुतिषितासे / जुजोतिषितासे
जुजुतिषितासाथे / जुजोतिषितासाथे
जुजुतिषिताध्वे / जुजोतिषिताध्वे
उत्तम
जुजुतिषिताहे / जुजोतिषिताहे
जुजुतिषितास्वहे / जुजोतिषितास्वहे
जुजुतिषितास्महे / जुजोतिषितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः