जुत् + सन् धातुरूपाणि - जुतृँ भासणे - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जुजुतिषाञ्चक्रे / जुजुतिषांचक्रे / जुजुतिषाम्बभूव / जुजुतिषांबभूव / जुजुतिषामास / जुजोतिषाञ्चक्रे / जुजोतिषांचक्रे / जुजोतिषाम्बभूव / जुजोतिषांबभूव / जुजोतिषामास
जुजुतिषाञ्चक्राते / जुजुतिषांचक्राते / जुजुतिषाम्बभूवतुः / जुजुतिषांबभूवतुः / जुजुतिषामासतुः / जुजोतिषाञ्चक्राते / जुजोतिषांचक्राते / जुजोतिषाम्बभूवतुः / जुजोतिषांबभूवतुः / जुजोतिषामासतुः
जुजुतिषाञ्चक्रिरे / जुजुतिषांचक्रिरे / जुजुतिषाम्बभूवुः / जुजुतिषांबभूवुः / जुजुतिषामासुः / जुजोतिषाञ्चक्रिरे / जुजोतिषांचक्रिरे / जुजोतिषाम्बभूवुः / जुजोतिषांबभूवुः / जुजोतिषामासुः
मध्यम
जुजुतिषाञ्चकृषे / जुजुतिषांचकृषे / जुजुतिषाम्बभूविथ / जुजुतिषांबभूविथ / जुजुतिषामासिथ / जुजोतिषाञ्चकृषे / जुजोतिषांचकृषे / जुजोतिषाम्बभूविथ / जुजोतिषांबभूविथ / जुजोतिषामासिथ
जुजुतिषाञ्चक्राथे / जुजुतिषांचक्राथे / जुजुतिषाम्बभूवथुः / जुजुतिषांबभूवथुः / जुजुतिषामासथुः / जुजोतिषाञ्चक्राथे / जुजोतिषांचक्राथे / जुजोतिषाम्बभूवथुः / जुजोतिषांबभूवथुः / जुजोतिषामासथुः
जुजुतिषाञ्चकृढ्वे / जुजुतिषांचकृढ्वे / जुजुतिषाम्बभूव / जुजुतिषांबभूव / जुजुतिषामास / जुजोतिषाञ्चकृढ्वे / जुजोतिषांचकृढ्वे / जुजोतिषाम्बभूव / जुजोतिषांबभूव / जुजोतिषामास
उत्तम
जुजुतिषाञ्चक्रे / जुजुतिषांचक्रे / जुजुतिषाम्बभूव / जुजुतिषांबभूव / जुजुतिषामास / जुजोतिषाञ्चक्रे / जुजोतिषांचक्रे / जुजोतिषाम्बभूव / जुजोतिषांबभूव / जुजोतिषामास
जुजुतिषाञ्चकृवहे / जुजुतिषांचकृवहे / जुजुतिषाम्बभूविव / जुजुतिषांबभूविव / जुजुतिषामासिव / जुजोतिषाञ्चकृवहे / जुजोतिषांचकृवहे / जुजोतिषाम्बभूविव / जुजोतिषांबभूविव / जुजोतिषामासिव
जुजुतिषाञ्चकृमहे / जुजुतिषांचकृमहे / जुजुतिषाम्बभूविम / जुजुतिषांबभूविम / जुजुतिषामासिम / जुजोतिषाञ्चकृमहे / जुजोतिषांचकृमहे / जुजोतिषाम्बभूविम / जुजोतिषांबभूविम / जुजोतिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जुजुतिषाञ्चक्रे / जुजुतिषांचक्रे / जुजुतिषाम्बभूवे / जुजुतिषांबभूवे / जुजुतिषामाहे / जुजोतिषाञ्चक्रे / जुजोतिषांचक्रे / जुजोतिषाम्बभूवे / जुजोतिषांबभूवे / जुजोतिषामाहे
जुजुतिषाञ्चक्राते / जुजुतिषांचक्राते / जुजुतिषाम्बभूवाते / जुजुतिषांबभूवाते / जुजुतिषामासाते / जुजोतिषाञ्चक्राते / जुजोतिषांचक्राते / जुजोतिषाम्बभूवाते / जुजोतिषांबभूवाते / जुजोतिषामासाते
जुजुतिषाञ्चक्रिरे / जुजुतिषांचक्रिरे / जुजुतिषाम्बभूविरे / जुजुतिषांबभूविरे / जुजुतिषामासिरे / जुजोतिषाञ्चक्रिरे / जुजोतिषांचक्रिरे / जुजोतिषाम्बभूविरे / जुजोतिषांबभूविरे / जुजोतिषामासिरे
मध्यम
जुजुतिषाञ्चकृषे / जुजुतिषांचकृषे / जुजुतिषाम्बभूविषे / जुजुतिषांबभूविषे / जुजुतिषामासिषे / जुजोतिषाञ्चकृषे / जुजोतिषांचकृषे / जुजोतिषाम्बभूविषे / जुजोतिषांबभूविषे / जुजोतिषामासिषे
जुजुतिषाञ्चक्राथे / जुजुतिषांचक्राथे / जुजुतिषाम्बभूवाथे / जुजुतिषांबभूवाथे / जुजुतिषामासाथे / जुजोतिषाञ्चक्राथे / जुजोतिषांचक्राथे / जुजोतिषाम्बभूवाथे / जुजोतिषांबभूवाथे / जुजोतिषामासाथे
जुजुतिषाञ्चकृढ्वे / जुजुतिषांचकृढ्वे / जुजुतिषाम्बभूविध्वे / जुजुतिषांबभूविध्वे / जुजुतिषाम्बभूविढ्वे / जुजुतिषांबभूविढ्वे / जुजुतिषामासिध्वे / जुजोतिषाञ्चकृढ्वे / जुजोतिषांचकृढ्वे / जुजोतिषाम्बभूविध्वे / जुजोतिषांबभूविध्वे / जुजोतिषाम्बभूविढ्वे / जुजोतिषांबभूविढ्वे / जुजोतिषामासिध्वे
उत्तम
जुजुतिषाञ्चक्रे / जुजुतिषांचक्रे / जुजुतिषाम्बभूवे / जुजुतिषांबभूवे / जुजुतिषामाहे / जुजोतिषाञ्चक्रे / जुजोतिषांचक्रे / जुजोतिषाम्बभूवे / जुजोतिषांबभूवे / जुजोतिषामाहे
जुजुतिषाञ्चकृवहे / जुजुतिषांचकृवहे / जुजुतिषाम्बभूविवहे / जुजुतिषांबभूविवहे / जुजुतिषामासिवहे / जुजोतिषाञ्चकृवहे / जुजोतिषांचकृवहे / जुजोतिषाम्बभूविवहे / जुजोतिषांबभूविवहे / जुजोतिषामासिवहे
जुजुतिषाञ्चकृमहे / जुजुतिषांचकृमहे / जुजुतिषाम्बभूविमहे / जुजुतिषांबभूविमहे / जुजुतिषामासिमहे / जुजोतिषाञ्चकृमहे / जुजोतिषांचकृमहे / जुजोतिषाम्बभूविमहे / जुजोतिषांबभूविमहे / जुजोतिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः