जुत् + सन् धातुरूपाणि - जुतृँ भासणे - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जुजुतिषते / जुजोतिषते
जुजुतिषेते / जुजोतिषेते
जुजुतिषन्ते / जुजोतिषन्ते
मध्यम
जुजुतिषसे / जुजोतिषसे
जुजुतिषेथे / जुजोतिषेथे
जुजुतिषध्वे / जुजोतिषध्वे
उत्तम
जुजुतिषे / जुजोतिषे
जुजुतिषावहे / जुजोतिषावहे
जुजुतिषामहे / जुजोतिषामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जुजुतिष्यते / जुजोतिष्यते
जुजुतिष्येते / जुजोतिष्येते
जुजुतिष्यन्ते / जुजोतिष्यन्ते
मध्यम
जुजुतिष्यसे / जुजोतिष्यसे
जुजुतिष्येथे / जुजोतिष्येथे
जुजुतिष्यध्वे / जुजोतिष्यध्वे
उत्तम
जुजुतिष्ये / जुजोतिष्ये
जुजुतिष्यावहे / जुजोतिष्यावहे
जुजुतिष्यामहे / जुजोतिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः