जुत् + सन् धातुरूपाणि - जुतृँ भासणे - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अजुजुतिषत / अजुजोतिषत
अजुजुतिषेताम् / अजुजोतिषेताम्
अजुजुतिषन्त / अजुजोतिषन्त
मध्यम
अजुजुतिषथाः / अजुजोतिषथाः
अजुजुतिषेथाम् / अजुजोतिषेथाम्
अजुजुतिषध्वम् / अजुजोतिषध्वम्
उत्तम
अजुजुतिषे / अजुजोतिषे
अजुजुतिषावहि / अजुजोतिषावहि
अजुजुतिषामहि / अजुजोतिषामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अजुजुतिष्यत / अजुजोतिष्यत
अजुजुतिष्येताम् / अजुजोतिष्येताम्
अजुजुतिष्यन्त / अजुजोतिष्यन्त
मध्यम
अजुजुतिष्यथाः / अजुजोतिष्यथाः
अजुजुतिष्येथाम् / अजुजोतिष्येथाम्
अजुजुतिष्यध्वम् / अजुजोतिष्यध्वम्
उत्तम
अजुजुतिष्ये / अजुजोतिष्ये
अजुजुतिष्यावहि / अजुजोतिष्यावहि
अजुजुतिष्यामहि / अजुजोतिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः