जुत् + सन् धातुरूपाणि - जुतृँ भासणे - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जुजुतिषिषीष्ट / जुजोतिषिषीष्ट
जुजुतिषिषीयास्ताम् / जुजोतिषिषीयास्ताम्
जुजुतिषिषीरन् / जुजोतिषिषीरन्
मध्यम
जुजुतिषिषीष्ठाः / जुजोतिषिषीष्ठाः
जुजुतिषिषीयास्थाम् / जुजोतिषिषीयास्थाम्
जुजुतिषिषीध्वम् / जुजोतिषिषीध्वम्
उत्तम
जुजुतिषिषीय / जुजोतिषिषीय
जुजुतिषिषीवहि / जुजोतिषिषीवहि
जुजुतिषिषीमहि / जुजोतिषिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जुजुतिषिषीष्ट / जुजोतिषिषीष्ट
जुजुतिषिषीयास्ताम् / जुजोतिषिषीयास्ताम्
जुजुतिषिषीरन् / जुजोतिषिषीरन्
मध्यम
जुजुतिषिषीष्ठाः / जुजोतिषिषीष्ठाः
जुजुतिषिषीयास्थाम् / जुजोतिषिषीयास्थाम्
जुजुतिषिषीध्वम् / जुजोतिषिषीध्वम्
उत्तम
जुजुतिषिषीय / जुजोतिषिषीय
जुजुतिषिषीवहि / जुजोतिषिषीवहि
जुजुतिषिषीमहि / जुजोतिषिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः