छद् धातुरूपाणि - छदँ संवरणे छदिर् ऊर्जने मित् १९२५ - चुरादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
छदयिता / छादयिता / छदिता
छदयितारौ / छादयितारौ / छदितारौ
छदयितारः / छादयितारः / छदितारः
मध्यम
छदयितासि / छादयितासि / छदितासि
छदयितास्थः / छादयितास्थः / छदितास्थः
छदयितास्थ / छादयितास्थ / छदितास्थ
उत्तम
छदयितास्मि / छादयितास्मि / छदितास्मि
छदयितास्वः / छादयितास्वः / छदितास्वः
छदयितास्मः / छादयितास्मः / छदितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
छदयिता / छादयिता / छदिता
छदयितारौ / छादयितारौ / छदितारौ
छदयितारः / छादयितारः / छदितारः
मध्यम
छदयितासे / छादयितासे / छदितासे
छदयितासाथे / छादयितासाथे / छदितासाथे
छदयिताध्वे / छादयिताध्वे / छदिताध्वे
उत्तम
छदयिताहे / छादयिताहे / छदिताहे
छदयितास्वहे / छादयितास्वहे / छदितास्वहे
छदयितास्महे / छादयितास्महे / छदितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
छादिता / छदिता / छदयिता / छादयिता
छादितारौ / छदितारौ / छदयितारौ / छादयितारौ
छादितारः / छदितारः / छदयितारः / छादयितारः
मध्यम
छादितासे / छदितासे / छदयितासे / छादयितासे
छादितासाथे / छदितासाथे / छदयितासाथे / छादयितासाथे
छादिताध्वे / छदिताध्वे / छदयिताध्वे / छादयिताध्वे
उत्तम
छादिताहे / छदिताहे / छदयिताहे / छादयिताहे
छादितास्वहे / छदितास्वहे / छदयितास्वहे / छादयितास्वहे
छादितास्महे / छदितास्महे / छदयितास्महे / छादयितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः