छद् धातुरूपाणि - छदँ संवरणे छदिर् ऊर्जने मित् १९२५ - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचिच्छदत् / अचिच्छदद् / अच्छादीत् / अच्छादीद् / अच्छदीत् / अच्छदीद्
अचिच्छदताम् / अच्छादिष्टाम् / अच्छदिष्टाम्
अचिच्छदन् / अच्छादिषुः / अच्छदिषुः
मध्यम
अचिच्छदः / अच्छादीः / अच्छदीः
अचिच्छदतम् / अच्छादिष्टम् / अच्छदिष्टम्
अचिच्छदत / अच्छादिष्ट / अच्छदिष्ट
उत्तम
अचिच्छदम् / अच्छादिषम् / अच्छदिषम्
अचिच्छदाव / अच्छादिष्व / अच्छदिष्व
अचिच्छदाम / अच्छादिष्म / अच्छदिष्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचिच्छदत / अच्छदिष्ट
अचिच्छदेताम् / अच्छदिषाताम्
अचिच्छदन्त / अच्छदिषत
मध्यम
अचिच्छदथाः / अच्छदिष्ठाः
अचिच्छदेथाम् / अच्छदिषाथाम्
अचिच्छदध्वम् / अच्छदिढ्वम्
उत्तम
अचिच्छदे / अच्छदिषि
अचिच्छदावहि / अच्छदिष्वहि
अचिच्छदामहि / अच्छदिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अच्छादि / अच्छदि
अच्छादिषाताम् / अच्छदिषाताम् / अच्छदयिषाताम् / अच्छादयिषाताम्
अच्छादिषत / अच्छदिषत / अच्छदयिषत / अच्छादयिषत
मध्यम
अच्छादिष्ठाः / अच्छदिष्ठाः / अच्छदयिष्ठाः / अच्छादयिष्ठाः
अच्छादिषाथाम् / अच्छदिषाथाम् / अच्छदयिषाथाम् / अच्छादयिषाथाम्
अच्छादिढ्वम् / अच्छदिढ्वम् / अच्छदयिढ्वम् / अच्छदयिध्वम् / अच्छादयिढ्वम् / अच्छादयिध्वम्
उत्तम
अच्छादिषि / अच्छदिषि / अच्छदयिषि / अच्छादयिषि
अच्छादिष्वहि / अच्छदिष्वहि / अच्छदयिष्वहि / अच्छादयिष्वहि
अच्छादिष्महि / अच्छदिष्महि / अच्छदयिष्महि / अच्छादयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः