छद् धातुरूपाणि - छदँ संवरणे छदिर् ऊर्जने मित् १९२५ - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
छदयाञ्चकार / छदयांचकार / छदयाम्बभूव / छदयांबभूव / छदयामास / छादयाञ्चकार / छादयांचकार / छादयाम्बभूव / छादयांबभूव / छादयामास / चच्छाद
छदयाञ्चक्रतुः / छदयांचक्रतुः / छदयाम्बभूवतुः / छदयांबभूवतुः / छदयामासतुः / छादयाञ्चक्रतुः / छादयांचक्रतुः / छादयाम्बभूवतुः / छादयांबभूवतुः / छादयामासतुः / छेदतुः
छदयाञ्चक्रुः / छदयांचक्रुः / छदयाम्बभूवुः / छदयांबभूवुः / छदयामासुः / छादयाञ्चक्रुः / छादयांचक्रुः / छादयाम्बभूवुः / छादयांबभूवुः / छादयामासुः / छेदुः
मध्यम
छदयाञ्चकर्थ / छदयांचकर्थ / छदयाम्बभूविथ / छदयांबभूविथ / छदयामासिथ / छादयाञ्चकर्थ / छादयांचकर्थ / छादयाम्बभूविथ / छादयांबभूविथ / छादयामासिथ / छेदिथ
छदयाञ्चक्रथुः / छदयांचक्रथुः / छदयाम्बभूवथुः / छदयांबभूवथुः / छदयामासथुः / छादयाञ्चक्रथुः / छादयांचक्रथुः / छादयाम्बभूवथुः / छादयांबभूवथुः / छादयामासथुः / छेदथुः
छदयाञ्चक्र / छदयांचक्र / छदयाम्बभूव / छदयांबभूव / छदयामास / छादयाञ्चक्र / छादयांचक्र / छादयाम्बभूव / छादयांबभूव / छादयामास / छेद
उत्तम
छदयाञ्चकर / छदयांचकर / छदयाञ्चकार / छदयांचकार / छदयाम्बभूव / छदयांबभूव / छदयामास / छादयाञ्चकर / छादयांचकर / छादयाञ्चकार / छादयांचकार / छादयाम्बभूव / छादयांबभूव / छादयामास / चच्छद / चच्छाद
छदयाञ्चकृव / छदयांचकृव / छदयाम्बभूविव / छदयांबभूविव / छदयामासिव / छादयाञ्चकृव / छादयांचकृव / छादयाम्बभूविव / छादयांबभूविव / छादयामासिव / छेदिव
छदयाञ्चकृम / छदयांचकृम / छदयाम्बभूविम / छदयांबभूविम / छदयामासिम / छादयाञ्चकृम / छादयांचकृम / छादयाम्बभूविम / छादयांबभूविम / छादयामासिम / छेदिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
छदयाञ्चक्रे / छदयांचक्रे / छदयाम्बभूव / छदयांबभूव / छदयामास / छादयाञ्चक्रे / छादयांचक्रे / छादयाम्बभूव / छादयांबभूव / छादयामास / छेदे
छदयाञ्चक्राते / छदयांचक्राते / छदयाम्बभूवतुः / छदयांबभूवतुः / छदयामासतुः / छादयाञ्चक्राते / छादयांचक्राते / छादयाम्बभूवतुः / छादयांबभूवतुः / छादयामासतुः / छेदाते
छदयाञ्चक्रिरे / छदयांचक्रिरे / छदयाम्बभूवुः / छदयांबभूवुः / छदयामासुः / छादयाञ्चक्रिरे / छादयांचक्रिरे / छादयाम्बभूवुः / छादयांबभूवुः / छादयामासुः / छेदिरे
मध्यम
छदयाञ्चकृषे / छदयांचकृषे / छदयाम्बभूविथ / छदयांबभूविथ / छदयामासिथ / छादयाञ्चकृषे / छादयांचकृषे / छादयाम्बभूविथ / छादयांबभूविथ / छादयामासिथ / छेदिषे
छदयाञ्चक्राथे / छदयांचक्राथे / छदयाम्बभूवथुः / छदयांबभूवथुः / छदयामासथुः / छादयाञ्चक्राथे / छादयांचक्राथे / छादयाम्बभूवथुः / छादयांबभूवथुः / छादयामासथुः / छेदाथे
छदयाञ्चकृढ्वे / छदयांचकृढ्वे / छदयाम्बभूव / छदयांबभूव / छदयामास / छादयाञ्चकृढ्वे / छादयांचकृढ्वे / छादयाम्बभूव / छादयांबभूव / छादयामास / छेदिध्वे
उत्तम
छदयाञ्चक्रे / छदयांचक्रे / छदयाम्बभूव / छदयांबभूव / छदयामास / छादयाञ्चक्रे / छादयांचक्रे / छादयाम्बभूव / छादयांबभूव / छादयामास / छेदे
छदयाञ्चकृवहे / छदयांचकृवहे / छदयाम्बभूविव / छदयांबभूविव / छदयामासिव / छादयाञ्चकृवहे / छादयांचकृवहे / छादयाम्बभूविव / छादयांबभूविव / छादयामासिव / छेदिवहे
छदयाञ्चकृमहे / छदयांचकृमहे / छदयाम्बभूविम / छदयांबभूविम / छदयामासिम / छादयाञ्चकृमहे / छादयांचकृमहे / छादयाम्बभूविम / छादयांबभूविम / छादयामासिम / छेदिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
छदयाञ्चक्रे / छदयांचक्रे / छदयाम्बभूवे / छदयांबभूवे / छदयामाहे / छादयाञ्चक्रे / छादयांचक्रे / छादयाम्बभूवे / छादयांबभूवे / छादयामाहे / छेदे
छदयाञ्चक्राते / छदयांचक्राते / छदयाम्बभूवाते / छदयांबभूवाते / छदयामासाते / छादयाञ्चक्राते / छादयांचक्राते / छादयाम्बभूवाते / छादयांबभूवाते / छादयामासाते / छेदाते
छदयाञ्चक्रिरे / छदयांचक्रिरे / छदयाम्बभूविरे / छदयांबभूविरे / छदयामासिरे / छादयाञ्चक्रिरे / छादयांचक्रिरे / छादयाम्बभूविरे / छादयांबभूविरे / छादयामासिरे / छेदिरे
मध्यम
छदयाञ्चकृषे / छदयांचकृषे / छदयाम्बभूविषे / छदयांबभूविषे / छदयामासिषे / छादयाञ्चकृषे / छादयांचकृषे / छादयाम्बभूविषे / छादयांबभूविषे / छादयामासिषे / छेदिषे
छदयाञ्चक्राथे / छदयांचक्राथे / छदयाम्बभूवाथे / छदयांबभूवाथे / छदयामासाथे / छादयाञ्चक्राथे / छादयांचक्राथे / छादयाम्बभूवाथे / छादयांबभूवाथे / छादयामासाथे / छेदाथे
छदयाञ्चकृढ्वे / छदयांचकृढ्वे / छदयाम्बभूविध्वे / छदयांबभूविध्वे / छदयाम्बभूविढ्वे / छदयांबभूविढ्वे / छदयामासिध्वे / छादयाञ्चकृढ्वे / छादयांचकृढ्वे / छादयाम्बभूविध्वे / छादयांबभूविध्वे / छादयाम्बभूविढ्वे / छादयांबभूविढ्वे / छादयामासिध्वे / छेदिध्वे
उत्तम
छदयाञ्चक्रे / छदयांचक्रे / छदयाम्बभूवे / छदयांबभूवे / छदयामाहे / छादयाञ्चक्रे / छादयांचक्रे / छादयाम्बभूवे / छादयांबभूवे / छादयामाहे / छेदे
छदयाञ्चकृवहे / छदयांचकृवहे / छदयाम्बभूविवहे / छदयांबभूविवहे / छदयामासिवहे / छादयाञ्चकृवहे / छादयांचकृवहे / छादयाम्बभूविवहे / छादयांबभूविवहे / छादयामासिवहे / छेदिवहे
छदयाञ्चकृमहे / छदयांचकृमहे / छदयाम्बभूविमहे / छदयांबभूविमहे / छदयामासिमहे / छादयाञ्चकृमहे / छादयांचकृमहे / छादयाम्बभूविमहे / छादयांबभूविमहे / छादयामासिमहे / छेदिमहे
 


सनादि प्रत्ययाः

उपसर्गाः