छद् धातुरूपाणि - छदँ संवरणे छदिर् ऊर्जने मित् १९२५ - चुरादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
छदयति / छादयति / छदति
छदयतः / छादयतः / छदतः
छदयन्ति / छादयन्ति / छदन्ति
मध्यम
छदयसि / छादयसि / छदसि
छदयथः / छादयथः / छदथः
छदयथ / छादयथ / छदथ
उत्तम
छदयामि / छादयामि / छदामि
छदयावः / छादयावः / छदावः
छदयामः / छादयामः / छदामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
छदयते / छादयते / छदते
छदयेते / छादयेते / छदेते
छदयन्ते / छादयन्ते / छदन्ते
मध्यम
छदयसे / छादयसे / छदसे
छदयेथे / छादयेथे / छदेथे
छदयध्वे / छादयध्वे / छदध्वे
उत्तम
छदये / छादये / छदे
छदयावहे / छादयावहे / छदावहे
छदयामहे / छादयामहे / छदामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
छद्यते / छाद्यते
छद्येते / छाद्येते
छद्यन्ते / छाद्यन्ते
मध्यम
छद्यसे / छाद्यसे
छद्येथे / छाद्येथे
छद्यध्वे / छाद्यध्वे
उत्तम
छद्ये / छाद्ये
छद्यावहे / छाद्यावहे
छद्यामहे / छाद्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः