छद् धातुरूपाणि - छदँ संवरणे छदिर् ऊर्जने मित् १९२५ - चुरादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अच्छदयत् / अच्छदयद् / अच्छादयत् / अच्छादयद् / अच्छदत् / अच्छदद्
अच्छदयताम् / अच्छादयताम् / अच्छदताम्
अच्छदयन् / अच्छादयन् / अच्छदन्
मध्यम
अच्छदयः / अच्छादयः / अच्छदः
अच्छदयतम् / अच्छादयतम् / अच्छदतम्
अच्छदयत / अच्छादयत / अच्छदत
उत्तम
अच्छदयम् / अच्छादयम् / अच्छदम्
अच्छदयाव / अच्छादयाव / अच्छदाव
अच्छदयाम / अच्छादयाम / अच्छदाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अच्छदयत / अच्छादयत / अच्छदत
अच्छदयेताम् / अच्छादयेताम् / अच्छदेताम्
अच्छदयन्त / अच्छादयन्त / अच्छदन्त
मध्यम
अच्छदयथाः / अच्छादयथाः / अच्छदथाः
अच्छदयेथाम् / अच्छादयेथाम् / अच्छदेथाम्
अच्छदयध्वम् / अच्छादयध्वम् / अच्छदध्वम्
उत्तम
अच्छदये / अच्छादये / अच्छदे
अच्छदयावहि / अच्छादयावहि / अच्छदावहि
अच्छदयामहि / अच्छादयामहि / अच्छदामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अच्छद्यत / अच्छाद्यत
अच्छद्येताम् / अच्छाद्येताम्
अच्छद्यन्त / अच्छाद्यन्त
मध्यम
अच्छद्यथाः / अच्छाद्यथाः
अच्छद्येथाम् / अच्छाद्येथाम्
अच्छद्यध्वम् / अच्छाद्यध्वम्
उत्तम
अच्छद्ये / अच्छाद्ये
अच्छद्यावहि / अच्छाद्यावहि
अच्छद्यामहि / अच्छाद्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः