च्युत् + सन् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चुच्युतिषिता / चुच्योतिषिता
चुच्युतिषितारौ / चुच्योतिषितारौ
चुच्युतिषितारः / चुच्योतिषितारः
मध्यम
चुच्युतिषितासि / चुच्योतिषितासि
चुच्युतिषितास्थः / चुच्योतिषितास्थः
चुच्युतिषितास्थ / चुच्योतिषितास्थ
उत्तम
चुच्युतिषितास्मि / चुच्योतिषितास्मि
चुच्युतिषितास्वः / चुच्योतिषितास्वः
चुच्युतिषितास्मः / चुच्योतिषितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चुच्युतिषिता / चुच्योतिषिता
चुच्युतिषितारौ / चुच्योतिषितारौ
चुच्युतिषितारः / चुच्योतिषितारः
मध्यम
चुच्युतिषितासे / चुच्योतिषितासे
चुच्युतिषितासाथे / चुच्योतिषितासाथे
चुच्युतिषिताध्वे / चुच्योतिषिताध्वे
उत्तम
चुच्युतिषिताहे / चुच्योतिषिताहे
चुच्युतिषितास्वहे / चुच्योतिषितास्वहे
चुच्युतिषितास्महे / चुच्योतिषितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः