चित् + सन् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चिचितिषिष्यति / चिचेतिषिष्यति
चिचितिषिष्यतः / चिचेतिषिष्यतः
चिचितिषिष्यन्ति / चिचेतिषिष्यन्ति
मध्यम
चिचितिषिष्यसि / चिचेतिषिष्यसि
चिचितिषिष्यथः / चिचेतिषिष्यथः
चिचितिषिष्यथ / चिचेतिषिष्यथ
उत्तम
चिचितिषिष्यामि / चिचेतिषिष्यामि
चिचितिषिष्यावः / चिचेतिषिष्यावः
चिचितिषिष्यामः / चिचेतिषिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चिचितिषिष्यते / चिचेतिषिष्यते
चिचितिषिष्येते / चिचेतिषिष्येते
चिचितिषिष्यन्ते / चिचेतिषिष्यन्ते
मध्यम
चिचितिषिष्यसे / चिचेतिषिष्यसे
चिचितिषिष्येथे / चिचेतिषिष्येथे
चिचितिषिष्यध्वे / चिचेतिषिष्यध्वे
उत्तम
चिचितिषिष्ये / चिचेतिषिष्ये
चिचितिषिष्यावहे / चिचेतिषिष्यावहे
चिचितिषिष्यामहे / चिचेतिषिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः