चित् + यङ् + णिच् + सन् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - लट् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
चेचित्ययिषति
चेचित्ययिषतः
चेचित्ययिषन्ति
मध्यम
चेचित्ययिषसि
चेचित्ययिषथः
चेचित्ययिषथ
उत्तम
चेचित्ययिषामि
चेचित्ययिषावः
चेचित्ययिषामः
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
चेचित्ययिषते
चेचित्ययिषेते
चेचित्ययिषन्ते
मध्यम
चेचित्ययिषसे
चेचित्ययिषेथे
चेचित्ययिषध्वे
उत्तम
चेचित्ययिषे
चेचित्ययिषावहे
चेचित्ययिषामहे
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
चेचित्ययिष्यते
चेचित्ययिष्येते
चेचित्ययिष्यन्ते
मध्यम
चेचित्ययिष्यसे
चेचित्ययिष्येथे
चेचित्ययिष्यध्वे
उत्तम
चेचित्ययिष्ये
चेचित्ययिष्यावहे
चेचित्ययिष्यामहे
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः