चन्द् + यङ्लुक् + णिच् + सन् + णिच् धातुरूपाणि - चदिँ आह्लादे दीप्तौ च - भ्वादिः - विधिलिङ् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
चाचन्दयिषयेत् / चाचन्दयिषयेद्
चाचन्दयिषयेताम्
चाचन्दयिषयेयुः
मध्यम
चाचन्दयिषयेः
चाचन्दयिषयेतम्
चाचन्दयिषयेत
उत्तम
चाचन्दयिषयेयम्
चाचन्दयिषयेव
चाचन्दयिषयेम
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
चाचन्दयिषयेत
चाचन्दयिषयेयाताम्
चाचन्दयिषयेरन्
मध्यम
चाचन्दयिषयेथाः
चाचन्दयिषयेयाथाम्
चाचन्दयिषयेध्वम्
उत्तम
चाचन्दयिषयेय
चाचन्दयिषयेवहि
चाचन्दयिषयेमहि
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
चाचन्दयिष्येत
चाचन्दयिष्येयाताम्
चाचन्दयिष्येरन्
मध्यम
चाचन्दयिष्येथाः
चाचन्दयिष्येयाथाम्
चाचन्दयिष्येध्वम्
उत्तम
चाचन्दयिष्येय
चाचन्दयिष्येवहि
चाचन्दयिष्येमहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः