चन्द् + णिच् धातुरूपाणि - चदिँ आह्लादे दीप्तौ च - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचन्दयत् / अचन्दयद्
अचन्दयताम्
अचन्दयन्
मध्यम
अचन्दयः
अचन्दयतम्
अचन्दयत
उत्तम
अचन्दयम्
अचन्दयाव
अचन्दयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचन्दयत
अचन्दयेताम्
अचन्दयन्त
मध्यम
अचन्दयथाः
अचन्दयेथाम्
अचन्दयध्वम्
उत्तम
अचन्दये
अचन्दयावहि
अचन्दयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचन्द्यत
अचन्द्येताम्
अचन्द्यन्त
मध्यम
अचन्द्यथाः
अचन्द्येथाम्
अचन्द्यध्वम्
उत्तम
अचन्द्ये
अचन्द्यावहि
अचन्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः