चक्ष् धातुरूपाणि - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चक्षीत
चक्षीयाताम्
चक्षीरन्
मध्यम
चक्षीथाः
चक्षीयाथाम्
चक्षीध्वम्
उत्तम
चक्षीय
चक्षीवहि
चक्षीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ख्यायेत / क्शायेत
ख्यायेयाताम् / क्शायेयाताम्
ख्यायेरन् / क्शायेरन्
मध्यम
ख्यायेथाः / क्शायेथाः
ख्यायेयाथाम् / क्शायेयाथाम्
ख्यायेध्वम् / क्शायेध्वम्
उत्तम
ख्यायेय / क्शायेय
ख्यायेवहि / क्शायेवहि
ख्यायेमहि / क्शायेमहि
 


सनादि प्रत्ययाः

उपसर्गाः