चक्ष् धातुरूपाणि - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चष्टाम्
चक्षाताम्
चक्षताम्
मध्यम
चक्ष्व
चक्षाथाम्
चड्ढ्वम्
उत्तम
चक्षै
चक्षावहै
चक्षामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ख्यायताम् / क्शायताम्
ख्यायेताम् / क्शायेताम्
ख्यायन्ताम् / क्शायन्ताम्
मध्यम
ख्यायस्व / क्शायस्व
ख्यायेथाम् / क्शायेथाम्
ख्यायध्वम् / क्शायध्वम्
उत्तम
ख्यायै / क्शायै
ख्यायावहै / क्शायावहै
ख्यायामहै / क्शायामहै
 


सनादि प्रत्ययाः

उपसर्गाः