चक्ष् धातुरूपाणि - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अख्यास्यत / अक्शास्यत
अख्यास्येताम् / अक्शास्येताम्
अख्यास्यन्त / अक्शास्यन्त
मध्यम
अख्यास्यथाः / अक्शास्यथाः
अख्यास्येथाम् / अक्शास्येथाम्
अख्यास्यध्वम् / अक्शास्यध्वम्
उत्तम
अख्यास्ये / अक्शास्ये
अख्यास्यावहि / अक्शास्यावहि
अख्यास्यामहि / अक्शास्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अख्यास्यत / अक्शास्यत
अख्यास्येताम् / अक्शास्येताम्
अख्यास्यन्त / अक्शास्यन्त
मध्यम
अख्यास्यथाः / अक्शास्यथाः
अख्यास्येथाम् / अक्शास्येथाम्
अख्यास्यध्वम् / अक्शास्यध्वम्
उत्तम
अख्यास्ये / अक्शास्ये
अख्यास्यावहि / अक्शास्यावहि
अख्यास्यामहि / अक्शास्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः