चक्ष् धातुरूपाणि - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ख्याता / क्शाता
ख्यातारौ / क्शातारौ
ख्यातारः / क्शातारः
मध्यम
ख्यातासे / क्शातासे
ख्यातासाथे / क्शातासाथे
ख्याताध्वे / क्शाताध्वे
उत्तम
ख्याताहे / क्शाताहे
ख्यातास्वहे / क्शातास्वहे
ख्यातास्महे / क्शातास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ख्याता / क्शाता
ख्यातारौ / क्शातारौ
ख्यातारः / क्शातारः
मध्यम
ख्यातासे / क्शातासे
ख्यातासाथे / क्शातासाथे
ख्याताध्वे / क्शाताध्वे
उत्तम
ख्याताहे / क्शाताहे
ख्यातास्वहे / क्शातास्वहे
ख्यातास्महे / क्शातास्महे
 


सनादि प्रत्ययाः

उपसर्गाः